Avikalpapraveśadhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अविकल्पप्रवेशधारणी

avikalpapraveśadhāraṇī

p.142

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe virahati sma |
sarvatraidhātukaprativiśiṣṭa nirvikalpadharmadhātugarbhe prāsāde mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisatvasaṃghena |
tad yathā avikalpena ca bodhisattvena mahāsattvena |
avikalpaprabhāsena ca bodhisattvena mahāsattvena |
avikalpacandrena ca bodhisattena mahāsattvena | nirvikalpavīreṇa ca |
nirvikalpadharmanirdeśakuśalena ca |
nirvikalpasvabhāvena ca |
nirvikalpamatinā ca |
nirvikalpanādena ca |
nirvikalpaspharaṇena ca |
nirvikalpasvareṇa ca |
maheśvareṇ ca |
nirvikalpamahāmaitrīsvareṇa ca |
avalokiteśvareṇa (ca) bodhisattvena sārdham (|) tatra khalu bhagavā(n anekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto) dharmaṃ deśayati sma |
yad uta dharmāṇāṃ nirvikalpatām ārabhya |

p.144
atha khalu bhagavān asamantāṃ sarvāvatīṃ bodhisattvaparṣadam avalokya bodhisattvān āmantrayate sma |
dhārayata yūyaṃ kulaputrā avikalpapraveśāṃ nāma dhāraṇīṃ yām avikalpapraveśāṃ dhāraṇīṃ dhārayan bodhisattvo ma(hāsattvo buddhadharmān laghulaghu saṃpādayati ya)thākālaṃ ca viśeṣāya paraiti |

p.146
atha tasyām eva parṣady avikalpaparabhāso nāma bodhisattvo mahāsattvaḥ |
sa utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛhivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat |
nirvikalpapraveśāṃ dhāraṇīṃ deśayatu bhagavan | yāṃ śrutvā bodhisattvā mahāsattvā dhārayṣyanti |
vācayiṣyanti |
yoniśaś ca manasikariṣyanti |
parebhyaś ca vistareṇa saṃprakāśayiṣyanti |
evam ukte bhagavān āha |
tenai hi kulaputrāḥ śṛṇu sādhu ca suṣṭhu ca manasukuru (|)
bhāṣiṣye 'ham a(vikalpapraveśāṃ dhāraṇīṃ | sādhu bhagavann iti te bo)dhisattvā bhagavataḥ pratyaśrauṣuḥ |

p.150
bhagavāṃs teṣām etad avocat |
iha kulaputrā bodhisattvo mahāsattvo 'vikalpādhipateyaṃ dharmaṃ śrutvāvikalpam āśyaṃ sanniveśya sarvavikalpanimittāni parivarjayati |
sa tatprathamataḥ prakṛtivikalpanimittāni pariva(rjayati sarvāṇi | yad uta grāhyaṃ vā grāhakaṃ vā |
tatredaṃ) prakṛtivikalpanimittaṃ yat sāsrave vastuni nimittaṃ |
sāsravaṃ punar vastu pañcopādānaskandhaḥ |
yad uta rūpopādānaskandhaḥ |
vedanopādānaskandhaḥ |
saṃjñopādānaskandhaḥ |
saṃskāropādānaskandhaḥ |
vijñānopādānaskandhaś ca |
kathaṃ punas tāni vikalpanimittā(ni parivarjayati |
ābhāsagamanayogenāmukhībhūtāny ama)nasikārataḥ |

p.152
tasya tāni kramaśo vikalpanimittāni parivarjayataḥ tadanyāni pratipakṣanirūpaṇavikalpanimittāni samudācaranty āmukhībhavanty ābhāsakaraṇayogena (|)
yad uta dānanirūpaṇavikalpanimittaṃ |
śīlanirūpaṇavikalpanimittaṃ |
kṣāntinirūpaṇavikalpanimittaṃ |
vīryanirūpaṇavikalpanimittaṃ |
dhyānanirūpaṇavikalpanimittaṃ |
prajñānirūpaṇavikalpanimittaṃ |
yad uta svabhāvanirūpaṇato vā |
guṇanirūpaṇato vā |
sāranirūpaṇato vā |
sa tāny api pratipakṣanirūpaṇavikalpanimittāny amanasikārataḥ parivarjayati |

p.156
tasya tāni pari varjayataḥ tadanyāni tattvanirūpaṇavikalpanimittāni samudācaranty āmukhībhavanty ābhāsagamanayogena |
yad uta śūnyatānirūpaṇavikalpanimittaṃ |
tathatānirūpaṇavikalpanimittaṃ |
bhūtakoṭinirūpaṇavikalpanimittaṃ (|)
(animitta)paramārthadharmadhātunirūpaṇavikalpanimittaṃ |
yad uta svalakṣaṇanirūpaṇato vā | guṇanirū(pa)ṇato vā (sāranirūpaṇato vā | sa tāny api tattvanirūpaṇa)vikalpanimittāny amanasikārataḥ parivarjayati |

p.160
tasya tāny api parivarjayato 'parāṇi prāptinirūpaṇavikalpanimittāni samudācaranty āmukhībhavanty ābhāsagamanayogena |
tad yathā prathamabhūmiprāptinirūpaṇavikalpanimittaṃ |
yāvad deśamabhūmiprāptinirūpaṇavikalpanimittam |
anutpattikadharmakṣāntiprāptinirūpaṇavikalpanimittaṃ |
vyākaraṇaprāptinirūpaṇavikalpanimittaṃ |
buddhakṣetrapariśuddhiprāptinirūpaṇavikalpanimittaṃ |
sattvaparipākaprāptinirupaṇavikalpanimittaṃ |
abhiṣekaprāptinirūpaṇavikalpanimittaṃ | yāvat
sarvākārajñāaprāptinirūpaṇavikalpanimittaṃ (
| yad uta svalakṣaṇanirūpaṇato vā guṇanirūpaṇato vā sāranirūpaṇato vā |
sa tāny api prāptinirūpaṇavikalpanimittāny amanasikārataḥ parivarjayati |

p.164
evaṃ sa bodhisattvo mahāsattva etāni sarvākāravikalpanimittāny amanasikārataḥ parivarjayan suprayukto havaty avikalpena |
na ca tāvad avikalpaṃ dhātuṃ spṛśati (|
asti tv eṣa yoniśaḥsamādhir avikalpadhātuṃ) sparśanāyai (|)
sa tasya samyakprayogasya bhāvanānvayād bahulīkaraṇānvayāt samyaṅmanasikārānvayād anabhisaṃskārād anābhogato vāvikalpaṃ dhātuṃ sṛśati |
krameṇa ca pariśodhayati |

p.166
kena kāraṇena kulaputrā avikalpadhātur avikalpa ity ucyate |
sa(rvavikalpanirūpaṇasamatikrāntatām upādāya |
de)śanādarśanavikalpasamatikrāntatām upādāya |
sarvavikalpanimittasamatikrāntatām upādāya |
sarvendriyavikalpasamatikrāntatām upādāya |
sarvaviṣayavikalpasamatikrāntatām upādāya |
sarvavijñaptivikalpasamatikrāntatām upādāya |
sarvakleśopakle(śajñeyāvarananirālayatāṃ copādāya |
tenocya)te 'vikalpo dhatur avikalpa iti |

p.170
katarat tad avikalpaṃ (| avikalpo) 'rūpo 'nidarśano 'pratiṣṭhito 'nābhāso 'vijñaptir aniketana iti |
avikalpadhātupratiṣṭhito hi bodhisattvo mahāsattvo jñeyanirviśiṣṭena nirvikalpena jñānenākāśasamatalān sarvadharmān paśyati | tatpṛṣṭhalabdhena jñānena māyāmarīcisvapnapratibhāsapratiśrutkāpratibimbodakacandranirmitasamān sarvadharmān paśyati |
tato mahāsukhavihāravibhutvavaipulyatāñ ca pratilabhate |
mahācittasamṛddhivaipulyatāñ (ca) pratilabhate |
mahāprajñājñānavaipulyatāñ ca pratilabhate |
mahādeśanāvihāravibhutvavaipulatāñ ca pratilabhate |
sarvakālasarvākārasarvasattvārthakaraṇpratibalaś ca bhavati |
anābhogabuddhakāryāpratipraśrabdhitaḥ |

p.176
tad yathā kulaputrā ekaghanasāramayasya pāṣāṇaparvatasyādhastān mahānānāratnaparipūrṇanidhiḥ syād (|)
bhāsurāṇāṃ vicitrāṇāṃ mahācintāmaṇiratnānāṃ |
yad uta rūpyaratnasya vā | suvarṇaratnasya vā | (aśmagarbhanānāratnasya vā |
atha khalv ekatyaḥ puru)ṣa āgacchen mahānidhānenārthī (|)
taṃ mahānidhānābhijñaḥ puruṣa evaṃ vaded (|) etasya bhoḥ puruṣa ekabhana(sāa)mayasya pāṣāṇaparvatasyādhastān mahāratnanidhānaṃ |
bhāsurāṇāṃ ratnānāṃ paripūrṇaṃ tasyādhastān mahācintāmaṇiratnanidhānaṃ |
sa tvaṃ tataḥ prakṛtipāṣāṇam evotkhanasva (| tadutkhanatas te rūpyapratibhāsaṃ pāṣāṇam ā)bhāsam āgamiṣyati (|) tatrāpi tvyā mahānidhānasaṃjñā na kartavyā | tat parijñāyotkhanitavyaṃ |
tadutkhanatas te suvarṇa(pratibhāsaṃ) pāṣāṇam ābhāsam āgamiṣyati |
tatrāpi tvayā mahānidhānasaṃjñā na kartavyā |
tad api parijñāyotkhanitavyaṃ | tadutkhanatas te nānāratnapratibhāsaṃ pāṣāṇa(m ābhāsam āgamiṣyet |
tatrāpi tvayā mahānidhā)nasaṃjñā na kartavyā |
tad api praijñāyotkhanitavyam |
evaṃ hi tvaṃ bhoḥ puruṣa suprayuktas tadutkhanito 'bhisaṃskāram antareṇāprayatnenaiva mahācintāmaṇiratnanidhānaṃ drakṣyasi |
tasya ca mahāratnanidhānasya pratilambhāt tvam āḍhyo bhaviṣyasi |
mahādhano mahābhogaḥ svaparārtheṣu sama(rtho bhaviṣyatīti |)

p.178
(tathā hi kulaputrā iyam upamā kṛ)tā yāvad evāsyārthasya vijñaptaye | ekaghanasāramayapāṣāṇaparvata (iti saṃkleśadvayapratyupasthitasya saṃskāraprakārānām etad adhivacanaṃ |
adhastān mahācintāmaṇiratnanidhānam ity avikalpadhātor etad adhivacanaṃ |)
mahācintāmaṇiratnanidhānenārthīti bodhisattvasya mahāsattvasyaitad adhivacanaṃ |
mahāratnanidhānābhijñāḥ puruṣa iti tathāgatasyārhataḥ samyaksaṃbuddhasyaitad adhivacanaṃ |
prakṛti(pāṣāṇam iti prakṛtivikalpanimittānām e)tad adhivacanaṃ |

p.180
utkhananam iti amanasikārasyaitad adhivacanaṃ (|)
rūpyapratibhāsaṃ pāṣāṇam iti pratipakṣanirūpaṇavikalpanimittānām etad adhivacanaṃ |
suvarṇapratibhāsaṃ pāṣāṇam iti śūnyatādivikalpanimittānām etad adhivacanaṃ |
nānāratnapratibhāsa(ṃ) pāṣāṇa(m iti prāptivikalpanimittānām etad adhivaca)naṃ |
mahācintāmaṇiratnanidhānasya pratilaṃbha ity avikalpadhātusparśanāyā etad adhivacanaṃ (|)
iti hi kulaputrāḥ anenopamopanyāsenāvikalpapraveśo 'nugantavyaḥ |

p.184
kathaṃ punaḥ kulaputrā bodhisattvo mahāsattva etāni yathānirdiṣṭāni vikalpanimittāni vyupaparī(kṣamāṇo 'vikalpadhātuṃ praviśati |
iha kula)putrā avikalpadhātupratiṣṭhito bodhisattvaḥ mahāsattvaḥ rūpaprakṛtivikalpanimitta āmukhībhūta evaṃ vyupaparīkṣate |
yo mama rūpam iti carati vikalpe carati |
pareṣāṃ rūpaṃ iti carati vikalpe carati |
rūpam idam iti carati vikalpe carati |
rūpam utpa(dyate |
nirudhyate |
saṃkliśyate |
vyavadāyata iti cara)ti vikalpe carati |
nāsti rūpam iti carati vikalpe carati |
svabhāvato 'pi nāsti (|)
hatuto 'pi nāsti (|)
phalato 'pi nāsti |
karmato 'pi nāsti |
yogato 'pi nāsti vṛttito 'pi nāsti rūpam iti carati vikalpe carati |
vijñptimātraṃ rūpaṃ iti carati vikalpe carati |
yathā (rūpaṃ nāsti tathā rūpapratibhāsā vijñaptir api nā)stīti carati vikalpe carati |

p.188
yataś ca kulaputrā bodhisattvo mahāsattvo rūpam iti nopalabhate |
rūpapratibhāsām api vijñaptin nopalabhate |
na ca sarveṇa sarvaṃ vijñaptiṃ vipariṇāśayati |
nacānyatra vij~naptim abhāvataḥ (na samanupaśyati |
na cānyatra vijñapter abhāvaṃ samanu)paśyati |
tasyāś ca rūpapratibhāsāyā vijñapter abhāvaṃ tayā vijñaptyā naikatvena samanupaśyati |
na pṛthaktvena samanupaśyati |
na ca vijñaptyabhāvaṃ bhāvataḥ samanupaśyati |
nābhāvataḥ samanupaśyati |
ebhiḥ kulapurtāḥ [putrāḥ?] sarvākāraiḥ sarvavikalpair yo na vikalpayaty aya(m avikalpadhātur iti na samanupaśyati |
(ayaṃ kulapu)trāḥ praveśanayo 'vikalpasya dhātoḥ | eva(ṃ) ca bodhisattvo mahāsattvo 'vikalpadhātupratiṣṭhito bhavati |

p.192
evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya |
evaṃ dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyāḥ
vīryapāramitāyāḥ dhyāna(pāramitāyāḥ prajñāpāramitāyāḥ |
evaṃ śū)nyatādīnāṃ yāvati sarvākārajñatāyā yojyam |
iha kulaputrāḥ bodhisattvo mahāsattvaḥ sarvākārajñatānirūpaṇavikalpanimitta āmukhībhūta evaṃ vyupaparīkṣate |
yo mama sarvākārajñateti carati vikalpe carati |
apreṣāṃ sarvākārajñateti carati sa vikalpe (carati |
sarvākārajñateyam iti carati vikalpe ca)rati |
sarvākarajñatā prāpyata iti carati vikalpe carati |
sarvākārajñatā sarvakleśanjñayāvaraṇaprahāṇāyeti carati vikalpe carati |
sarvākārajñatāyā nānyat traidhātukaṃ vyavadānād iti carati vikalpe carati |
sarvākārajñatotpadyate |
nirudhyate |
saṃkliśyate |
vya(vadāyata iti carati vikalpe carati | nāsti sarvā)kārajñateti carati vikalpe carati |
svabhāvato 'pi nāsti | hetuto 'pi nāsti |
phalato 'pi nāsti |
karmato 'pi nāsti | yogato 'pi nāsti |
vṛttito 'pi nāsti sarvākārajñateti carati vikalpe carati |
vijñaptimātrā sarvākārajñateti carati vikalpe carati |
yathā (sarvākārajñatā nāsti tathā sarvākārajñatāpratibhā)sā vijñaptir api nāstīti carati vikalpe carati |

p.196
yataś ca bodhisattvo mahāsattvo yathaiva sarvākārajñatān nopalabhate |
tathaiva tatpratibhāsām api vijñaptin nopalabhate |
na ca sarveṇa sarvaṃ tadvijñaptiṃ vipraṇāśayati |
na cānyatra tadvijñapter anyaṃ kañcid dharmam upalabhate |
abhā(vataś ca tāṃ vijñaptiṃ na samanupaśyati |
na cānyatra vijña)pter abhāvaṃ samanupaśyati |
na ca tasyā vijñapter abhāva(ṃ)tayā vijñaptyā ekatvena samanupaśyati |
na pṛthaktvena samanupaśyati |
na ca tasyā vijñapter abhāvaṃ bhāvataḥ samanupaśyatu |
nābhāvataḥ samanupaśyati |
ebhiḥ kulaputrāḥ sarvākāraiḥ sarvavikalpair yo na vika(lpayaty ayam avikalpadharmadhātur iti na samanupaśyati |)
evam ayam praveśanayo 'vikalpasya dhātoḥ |
evaṃ hi kulaputrā bodhisattvo mahāsattvo 'vikalpadhātupratiṣṭito bhavati |

p.198
(asya kulaputrā dharmaparyāyasya udgrahaṇalekhanavācanād bahutaraṃ puṇyaṃ nanv eva gaṅgānadīvālukopamātmabhāvaparityāgasya nanve eva gaṃgānadīvālukopamalokādhātuparipūrṇaratnadānasya nanv eva gaṃgānadīvālukopamalpkadhātuparipūrṇatathāgatabiṃbakārāpaṇapuṇyaskandhasyeti |)

p.200
atha khalu bhagavāṃs tasyāṃ velāyāṃ ime gāthe abhāṣata ||
avikalpāsayo bhūtvā saddharme 'smin jinātmajaḥ |
vikalpadurgaṃ vyatītya (kramān niṣkalpam āpnute || 1 ||)
(praśāntam acalaṃ śreṣṭhaṃ vaśa)vartisamāsamaṃ |
avikalpasukhaṃ tasmād bodhisattvo 'dhigacchati || 2 ||
idam avocad bahgavān āttamanā avikalpaprabhāsaś ca bodhisattvo mahāsattvaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti ||